Original

न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः ।आचारः कारणं चैव धर्मश्चैव त्रयं पुनः ॥ १५ ॥

Segmented

न तेषाम् भिद्यते वृत्तम् यज्ञ-स्वाध्याय-कर्मभिः आचारः कारणम् च एव धर्मः च एव त्रयम् पुनः

Analysis

Word Lemma Parse
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
भिद्यते भिद् pos=v,p=3,n=s,l=lat
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
आचारः आचार pos=n,g=m,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्रयम् त्रय pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i