Original

कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ ।धर्म इत्येव संबुद्धास्तानुपास्स्व च पृच्छ च ॥ १४ ॥

Segmented

काम-अर्थौ पृष्ठतः कृत्वा लोभ-मोह-अनुसारिनः धर्म इति एव संबुद्धाः तान् उपास्स्व च पृच्छ च

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
अनुसारिनः अनुसारिन् pos=a,g=m,c=2,n=d
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
संबुद्धाः सम्बुध् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
उपास्स्व उपास् pos=v,p=2,n=s,l=lot
pos=i
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
pos=i