Original

अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः ।परमित्येव संतुष्टास्तानुपास्स्व च पृच्छ च ॥ १३ ॥

Segmented

अ तृप् तु साधूनाम् य एव आगम-बुद्धयः परम् इति एव संतुष्टाः तान् उपास्स्व च पृच्छ च

Analysis

Word Lemma Parse
pos=i
तृप् तृप् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
साधूनाम् साधु pos=a,g=m,c=6,n=p
यद् pos=n,g=m,c=1,n=p
एव एव pos=i
आगम आगम pos=n,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
परम् पर pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
उपास्स्व उपास् pos=v,p=2,n=s,l=lot
pos=i
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
pos=i