Original

अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः ।धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥ १२ ॥

Segmented

अवृत्त्या ये च भिन्दन्ति श्रुत-त्याग-परायणाः धर्म-विद्वेषिन् मन्दा इति उक्तवान् तेषु संशयः

Analysis

Word Lemma Parse
अवृत्त्या अवृत्ति pos=n,g=f,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
भिन्दन्ति भिद् pos=v,p=3,n=p,l=lat
श्रुत श्रुत pos=n,comp=y
त्याग त्याग pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
विद्वेषिन् विद्वेषिन् pos=a,g=m,c=1,n=p
मन्दा मन्द pos=a,g=m,c=1,n=p
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तेषु तद् pos=n,g=m,c=7,n=p
संशयः संशय pos=n,g=m,c=1,n=s