Original

अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ।ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥ ११ ॥

Segmented

अधर्मा धर्म-रूपेण तृणैः कूपा इव आवृताः ततस् तैः भिद्यते वृत्तम् शृणु च एव युधिष्ठिर

Analysis

Word Lemma Parse
अधर्मा अधर्म pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
तृणैः तृण pos=n,g=n,c=3,n=p
कूपा कूप pos=n,g=m,c=1,n=p
इव इव pos=i
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
भिद्यते भिद् pos=v,p=3,n=s,l=lat
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s