Original

भीष्म उवाच ।धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।संस्था यत्नैरपि कृता कालेन परिभिद्यते ॥ १० ॥

Segmented

भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिः दुरात्मभिः संस्था यत्नैः अपि कृता कालेन परिभिद्यते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मस्य धर्म pos=n,g=m,c=6,n=s
ह्रियमाणस्य हृ pos=va,g=m,c=6,n=s,f=part
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
संस्था संस्थ pos=a,g=f,c=1,n=s
यत्नैः यत्न pos=n,g=m,c=3,n=p
अपि अपि pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
कालेन काल pos=n,g=m,c=3,n=s
परिभिद्यते परिभिद् pos=v,p=3,n=s,l=lat