Original

वैशंपायन उवाच ।इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने ।भीष्मं शांतनवं भूयः पर्यपृच्छद्युधिष्ठिरः ॥ १ ॥

Segmented

वैशंपायन उवाच इति उक्ते वाक्यम् तु कृष्णे देवकी-नन्दने भीष्मम् शांतनवम् भूयः पर्यपृच्छद् युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तु तु pos=i
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
देवकी देवकी pos=n,comp=y
नन्दने नन्दन pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
भूयः भूयस् pos=i
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s