Original

समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः ।शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ ९ ॥

Segmented

समेधयति यत् नित्यम् सर्व-अर्थान् सर्व-कर्मभिः शिवम् इच्छन् मनुष्याणाम् तस्माद् एष शिवः स्मृतः

Analysis

Word Lemma Parse
समेधयति समेधय् pos=v,p=3,n=s,l=lat
यत् यत् pos=i
नित्यम् नित्यम् pos=i
सर्व सर्व pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
शिवम् शिव pos=n,g=n,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
तस्माद् तस्मात् pos=i
एष एतद् pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part