Original

यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ ७ ॥

Segmented

यत् निर्दहति यत् तीक्ष्णो यद् उग्रो यत् प्रतापवान् मांस-शोणित-मज्जा अदः यत् ततो रुद्र उच्यते

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
निर्दहति निर्दह् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
तीक्ष्णो तीक्ष्ण pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
उग्रो उग्र pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
मज्जा मज्जन् pos=n,g=m,c=1,n=s
अदः अदस् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
ततो ततस् pos=i
रुद्र रुद्र pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat