Original

उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः ।शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः ॥ ४ ॥

Segmented

उग्रा घोरा तनूः या अस्य सो ऽग्निः विद्युत् स भास्करः शिवा सौम्या च या तस्य धर्मः तु आपो ऽथ चन्द्रमाः

Analysis

Word Lemma Parse
उग्रा उग्र pos=a,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
तनूः तनू pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
विद्युत् विद्युत् pos=n,g=f,c=1,n=s
pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s
शिवा शिव pos=a,g=f,c=1,n=s
सौम्या सौम्य pos=a,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
आपो अप् pos=n,g=n,c=1,n=p
ऽथ अथ pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s