Original

द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥ ३ ॥

Segmented

द्वे तनू तस्य देवस्य वेद-ज्ञाः ब्राह्मणा विदुः घोराम् अन्याम् शिवाम् अन्याम् ते तनू बहुधा पुनः

Analysis

Word Lemma Parse
द्वे द्वि pos=n,g=f,c=2,n=d
तनू तनु pos=n,g=f,c=2,n=d
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
वेद वेद pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
घोराम् घोर pos=a,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
ते तद् pos=n,g=f,c=1,n=d
तनू तनु pos=n,g=f,c=1,n=d
बहुधा बहुधा pos=i
पुनः पुनर् pos=i