Original

महेश्वरश्च लोकानां महतामीश्वरश्च सः ।बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् ।तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ॥ २९ ॥

Segmented

महेश्वरः च लोकानाम् महताम् ईश्वरः च सः बहुभिः विविधै रूपैः विश्वम् व्याप्तम् इदम् जगत् तस्य देवस्य यद् वक्त्रम् समुद्रे वडवामुखम्

Analysis

Word Lemma Parse
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
महताम् महत् pos=a,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=n,c=3,n=p
विविधै विविध pos=a,g=n,c=3,n=p
रूपैः रूप pos=n,g=n,c=3,n=p
विश्वम् विश्व pos=n,g=n,c=1,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
समुद्रे समुद्र pos=n,g=m,c=7,n=s
वडवामुखम् वडबामुख pos=n,g=n,c=1,n=s