Original

स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे ।ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ॥ २८ ॥

Segmented

स एव अभ्यधिकः नित्यम् त्रैलोक्यस्य शुभ-अशुभे ऐश्वर्यात् च एव कामानाम् ईश्वरः पुनः उच्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
शुभ शुभ pos=a,comp=y
अशुभे अशुभ pos=a,g=n,c=7,n=s
ऐश्वर्यात् ऐश्वर्य pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
कामानाम् काम pos=n,g=m,c=6,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat