Original

स मोचयति पुण्यात्मा शरण्यः शरणागतान् ।आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ॥ २६ ॥

Segmented

स मोचयति पुण्य-आत्मा शरण्यः शरण-आगतान् आयुः आरोग्यम् ऐश्वर्यम् वित्तम् कामान् च पुष्कलान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मोचयति मोचय् pos=v,p=3,n=s,l=lat
पुण्य पुण्य pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शरण्यः शरण्य pos=a,g=m,c=1,n=s
शरण शरण pos=n,comp=y
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
आयुः आयुस् pos=n,g=n,c=2,n=s
आरोग्यम् आरोग्य pos=n,g=n,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
कामान् काम pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p