Original

वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् ।व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः ॥ २३ ॥

Segmented

वेदे च अस्य विदुः विप्राः शतरुद्रीयम् उत्तमम् व्यासाद् अनन्तरम् यत् च अपि उपस्थानम् महात्मनः

Analysis

Word Lemma Parse
वेदे वेद pos=n,g=m,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
विप्राः विप्र pos=n,g=m,c=1,n=p
शतरुद्रीयम् शतरुद्रीय pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
व्यासाद् व्यास pos=n,g=m,c=5,n=s
अनन्तरम् अनन्तरम् pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
उपस्थानम् उपस्थान pos=n,g=n,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s