Original

नामधेयानि वेदेषु बहून्यस्य यथार्थतः ।निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥ २२ ॥

Segmented

नामधेयानि वेदेषु बहूनि अस्य यथार्थतः निरुच्यन्ते महा-त्वात् च विभु-त्वात् कर्मभिः तथा

Analysis

Word Lemma Parse
नामधेयानि नामधेय pos=n,g=n,c=1,n=p
वेदेषु वेद pos=n,g=m,c=7,n=p
बहूनि बहु pos=a,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
यथार्थतः यथार्थ pos=a,g=n,c=5,n=s
निरुच्यन्ते निर्वच् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
विभु विभु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
तथा तथा pos=i