Original

तस्य घोराणि रूपाणि दीप्तानि च बहूनि च ।लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ॥ २१ ॥

Segmented

तस्य घोराणि रूपाणि दीप्तानि च बहूनि च लोके यानि अस्य पूज्यन्ते विप्राः तानि विदुः बुधाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
घोराणि घोर pos=a,g=n,c=1,n=p
रूपाणि रूप pos=n,g=n,c=1,n=p
दीप्तानि दीप् pos=va,g=n,c=1,n=p,f=part
pos=i
बहूनि बहु pos=a,g=n,c=1,n=p
pos=i
लोके लोक pos=n,g=m,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
पूज्यन्ते पूजय् pos=v,p=3,n=p,l=lat
विप्राः विप्र pos=n,g=m,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p