Original

विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह ।स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम् ॥ २० ॥

Segmented

विषम-स्थः शरीरेषु स मृत्युः प्राणिनाम् इह स च वायुः शरीरेषु प्राणो ऽपानः शरीरिणाम्

Analysis

Word Lemma Parse
विषम विषम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
शरीरेषु शरीर pos=n,g=n,c=7,n=p
तद् pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
इह इह pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
शरीरेषु शरीर pos=n,g=n,c=7,n=p
प्राणो प्राण pos=n,g=m,c=1,n=s
ऽपानः अपान pos=n,g=m,c=1,n=s
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p