Original

वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् ।एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥ २ ॥

Segmented

वदन्ति अग्निम् महादेवम् तथा स्थाणुम् महेश्वरम् एक-अक्षम् त्र्यम्बकम् च एव विश्व-रूपम् शिवम् तथा

Analysis

Word Lemma Parse
वदन्ति वद् pos=v,p=3,n=p,l=lat
अग्निम् अग्नि pos=n,g=m,c=2,n=s
महादेवम् महादेव pos=n,g=m,c=2,n=s
तथा तथा pos=i
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
त्र्यम्बकम् त्र्यम्बक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विश्व विश्व pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
शिवम् शिव pos=n,g=m,c=2,n=s
तथा तथा pos=i