Original

पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥ १८ ॥

Segmented

पूज्यमाने ततस् तस्मिन् मोदते स महेश्वरः सुखम् ददाति प्रीत-आत्मा भक्तानाम् भक्त-वत्सलः

Analysis

Word Lemma Parse
पूज्यमाने पूजय् pos=va,g=n,c=7,n=s,f=part
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
प्रीत प्री pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भक्तानाम् भक्त pos=n,g=m,c=6,n=p
भक्त भक्त pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s