Original

ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा ।लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् ॥ १७ ॥

Segmented

ऋषयः च अपि देवाः च गन्धर्व-अप्सरसः तथा लिङ्गम् एव अर्चयन्ति स्म यत् तद् ऊर्ध्वम् समास्थितम्

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
एव एव pos=i
अर्चयन्ति अर्चय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
यत् यत् pos=i
तद् तद् pos=n,g=n,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
समास्थितम् समास्था pos=va,g=n,c=1,n=s,f=part