Original

विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः ।लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ १६ ॥

Segmented

विग्रहम् पूजयेद् यो वै लिङ्गम् वा अपि महात्मनः लिङ्गम् पूजयिता नित्यम् महतीम् श्रियम् अश्नुते

Analysis

Word Lemma Parse
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
पूजयेद् पूजय् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
पूजयिता पूजयितृ pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat