Original

नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् ।महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः ॥ १५ ॥

Segmented

नित्येन ब्रह्मचर्येण लिङ्गम् अस्य यदा स्थितम् महयन्ति अस्य लोकाः च महेश्वर इति स्मृतः

Analysis

Word Lemma Parse
नित्येन नित्य pos=a,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
यदा यदा pos=i
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
महयन्ति महय् pos=v,p=3,n=p,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part