Original

सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ १४ ॥

Segmented

सर्वथा यत् पशून् पाति तैः च यद् रमते पुनः तेषाम् अधिपतिः यत् च तस्मात् पशुपतिः स्मृतः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
यत् यत् pos=i
पशून् पशु pos=n,g=m,c=2,n=p
पाति पा pos=v,p=3,n=s,l=lat
तैः तद् pos=n,g=m,c=3,n=p
pos=i
यद् यत् pos=i
रमते रम् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
यत् यत् pos=i
pos=i
तस्मात् तस्मात् pos=i
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part