Original

सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा ।चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् ॥ १३ ॥

Segmented

सहस्राक्षो अयुत-अक्षः वा सर्वतस् अक्षि-मयः ऽपि वा चक्षुषः प्रभवः तेजः न अस्ति अन्तः अथ अस्य चक्षुषाम्

Analysis

Word Lemma Parse
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
अयुत अयुत pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
वा वा pos=i
सर्वतस् सर्वतस् pos=i
अक्षि अक्षि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
चक्षुषः चक्षुस् pos=n,g=n,c=6,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अन्तः अन्त pos=n,g=m,c=1,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चक्षुषाम् चक्षुस् pos=n,g=n,c=6,n=p