Original

धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते ।विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ १२ ॥

Segmented

धूम्रम् रूपम् च यत् तस्य धूर्जटि-इति अतस् उच्यते विश्वे देवाः च यत् तस्मिन् विश्वरूपः ततस् स्मृतः

Analysis

Word Lemma Parse
धूम्रम् धूम्र pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
यत् यत् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
धूर्जटि धूर्जटि pos=n,comp=y
इति इति pos=i
अतस् अतस् pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
विश्वे विश्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
यत् यत् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
विश्वरूपः विश्वरूप pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part