Original

यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा ।स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ ११ ॥

Segmented

यद् अस्य बहुधा रूपम् भूतम् भव्यम् भवत् तथा स्थावरम् जङ्गमम् च एव बहुरूपः ततस् स्मृतः

Analysis

Word Lemma Parse
यद् यत् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बहुधा बहुधा pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
भवत् भू pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
बहुरूपः बहुरूप pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part