Original

दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् ।स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ १० ॥

Segmented

दहति ऊर्ध्वम् स्थितो यत् च प्राण-उत्पत्तिः स्थितिः च यत् स्थिर-लिङ्गः च यत् नित्यम् तस्मात् स्थाणुः इति स्मृतः

Analysis

Word Lemma Parse
दहति दह् pos=v,p=3,n=s,l=lat
ऊर्ध्वम् ऊर्ध्वम् pos=i
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
यत् यत् pos=i
pos=i
प्राण प्राण pos=n,comp=y
उत्पत्तिः उत्पत्ति pos=n,g=f,c=1,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s
pos=i
यत् यत् pos=i
स्थिर स्थिर pos=a,comp=y
लिङ्गः लिङ्ग pos=n,g=m,c=1,n=s
pos=i
यत् यत् pos=i
नित्यम् नित्यम् pos=i
तस्मात् तस्मात् pos=i
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part