Original

तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक ।मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ॥ ९ ॥

Segmented

तत् कथम् न आद्रियेयम् वै ईश्वरो अस्मि इति पुत्रक मा ते मन्युः महा-बाहो भवतु अत्र द्विजान् प्रति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
pos=i
आद्रियेयम् आदृ pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भवतु भू pos=v,p=3,n=s,l=lot
अत्र अत्र pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
प्रति प्रति pos=i