Original

तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो ।पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ॥ ५० ॥

Segmented

तथा त्वम् अपि कौन्तेय ब्राह्मणान् सततम् प्रभो पूजयस्व महाभागान् वाग्भिः दानैः च नित्यदा

Analysis

Word Lemma Parse
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
सततम् सततम् pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
पूजयस्व पूजय् pos=v,p=2,n=s,l=lot
महाभागान् महाभाग pos=a,g=m,c=2,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
दानैः दान pos=n,g=n,c=3,n=p
pos=i
नित्यदा नित्यदा pos=i