Original

इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् ।प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः ॥ ५ ॥

Segmented

इति उक्त-वचनः तेन प्रद्युम्नेन तदा तु अहम् प्रत्यब्रुवम् महा-राज यत् तत् शृणु समाहितः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचनः वचन pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रद्युम्नेन प्रद्युम्न pos=n,g=m,c=3,n=s
तदा तदा pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रत्यब्रुवम् प्रतिब्रू pos=v,p=1,n=s,l=lun
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
समाहितः समाहित pos=a,g=m,c=1,n=s