Original

इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ ।माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ॥ ४९ ॥

Segmented

इति अहम् रौक्मिणेयस्य पृच्छतो भरत-ऋषभ माहात्म्यम् द्विजमुख्यस्य सर्वम् आख्यातः तदा

Analysis

Word Lemma Parse
इति इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
रौक्मिणेयस्य रौक्मिणेय pos=n,g=m,c=6,n=s
पृच्छतो प्रच्छ् pos=va,g=m,c=6,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
द्विजमुख्यस्य द्विजमुख्य pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i