Original

ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् ।अपूजयं च मनसा रौक्मिणेय द्विजं तदा ॥ ४८ ॥

Segmented

ततो ऽहम् विस्मयम् प्राप्तः सर्वम् दृष्ट्वा नवम् दृढम् अपूजयम् च मनसा रौक्मिणेय द्विजम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
नवम् नव pos=a,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
अपूजयम् पूजय् pos=v,p=1,n=s,l=lan
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
रौक्मिणेय रौक्मिणेय pos=n,g=m,c=8,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
तदा तदा pos=i