Original

एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक ।ततः परमहृष्टात्मा प्राविशं गृहमेव च ॥ ४६ ॥

Segmented

एतद् व्रतम् अहम् कृत्वा मात्रा ते सह पुत्रक ततः परम-हृष्ट-आत्मा प्राविशम् गृहम् एव च

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कृत्वा कृ pos=vi
मात्रा मातृ pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
सह सह pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
ततः ततस् pos=i
परम परम pos=a,comp=y
हृष्ट हृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्राविशम् प्रविश् pos=v,p=1,n=s,l=lan
गृहम् गृह pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i