Original

तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् ।यत्किंचिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो ॥ ४५ ॥

Segmented

तस्मिन्न् अन्तर्हिते च अहम् उपांशु-व्रतम् आदिशम् यत् किंचिद् ब्राह्मणो ब्रूयात् सर्वम् कुर्याम् इति प्रभो

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अन्तर्हिते अन्तर्धा pos=va,g=m,c=7,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
उपांशु उपांशु pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
आदिशम् आदिश् pos=v,p=1,n=s,l=lan
यत् यद् pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s