Original

एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव ।इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥ ४४ ॥

Segmented

एषा एव ते बुद्धिः अस्तु ब्राह्मणान् प्रति केशव इति उक्त्वा स तदा पुत्र तत्र एव अन्तरधीयत

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
केशव केशव pos=n,g=m,c=8,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan