Original

तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् ।प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् ॥ ४३ ॥

Segmented

तव मातरम् इति उक्त्वा ततो माम् पुनः अब्रवीत् प्रस्थितः सु महा-तेजाः दुर्वासा वह्नि-वत् ज्वलन्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रस्थितः प्रस्था pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दुर्वासा दुर्वासस् pos=n,g=m,c=1,n=s
वह्नि वह्नि pos=n,comp=y
वत् वत् pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part