Original

न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि ।स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि ॥ ४१ ॥

Segmented

न त्वाम् जरा वा रोगो वा वैवर्ण्यम् च अपि भामिनि स्प्रक्ष्यन्ति पुण्य-गन्धा च कृष्णम् आराधयिष्यसि

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
जरा जरा pos=n,g=f,c=1,n=s
वा वा pos=i
रोगो रोग pos=n,g=m,c=1,n=s
वा वा pos=i
वैवर्ण्यम् वैवर्ण्य pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
स्प्रक्ष्यन्ति स्पृश् pos=v,p=3,n=p,l=lrt
पुण्य पुण्य pos=a,comp=y
गन्धा गन्ध pos=n,g=f,c=1,n=s
pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
आराधयिष्यसि आराधय् pos=v,p=2,n=s,l=lrt