Original

रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः ।कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ॥ ४० ॥

Segmented

रुक्मिणीम् च अब्रवीत् प्रीतः सर्व-स्त्रीणाम् वरम् यशः कीर्तिम् च अनुत्तमाम् लोके समवाप्स्यसि शोभने

Analysis

Word Lemma Parse
रुक्मिणीम् रुक्मिणी pos=n,g=f,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
वरम् वर pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
समवाप्स्यसि समवाप् pos=v,p=2,n=s,l=lrt
शोभने शोभन pos=a,g=f,c=8,n=s