Original

न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै ।नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा ।इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम् ॥ ३९ ॥

Segmented

न तु पाद-तले लिप्ते कस्मात् ते पुत्रक अद्य वै न एतत् मे प्रियम् इति एव स माम् प्रीतो ऽब्रवीत् तदा इति उक्तवान् ऽहम् शरीरम् स्वम् अपश्यम् श्री-समायुतम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
पाद पाद pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
लिप्ते लिप् pos=va,g=n,c=7,n=s,f=part
कस्मात् कस्मात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
वै वै pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
श्री श्री pos=n,comp=y
समायुतम् समायुत pos=a,g=n,c=2,n=s