Original

यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन ।अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत ॥ ३८ ॥

Segmented

यावद् एतत् प्रलिप्तम् ते गात्रेषु मधुसूदन अतो मृत्यु-भयम् न अस्ति यावत् इच्छा ते अच्युत

Analysis

Word Lemma Parse
यावद् यावत् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रलिप्तम् प्रलिप् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
अतो अतस् pos=i
मृत्यु मृत्यु pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यावत् यावत् pos=i
इच्छा इच्छा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s