Original

यत्ते भिन्नं च दग्धं च यच्च किंचिद्विनाशितम् ।सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन ॥ ३७ ॥

Segmented

यत् ते भिन्नम् च दग्धम् च यत् च किंचिद् विनाशितम् सर्वम् तथा एव द्रष्टासि विशिष्टम् वा जनार्दन

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भिन्नम् भिद् pos=va,g=n,c=1,n=s,f=part
pos=i
दग्धम् दह् pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
विनाशितम् विनाशय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
विशिष्टम् विशिष् pos=va,g=n,c=2,n=s,f=part
वा वा pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s