Original

यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति ।त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे ।सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ॥ ३६ ॥

Segmented

यावत् च पुण्या लोकेषु त्वयि कीर्तिः भविष्यति त्रिषु लोकेषु तावत् च वैशिष्ट्यम् प्रतिपत्स्यसे सु प्रियः सर्व-लोकस्य भविष्यसि जनार्दन

Analysis

Word Lemma Parse
यावत् यावत् pos=i
pos=i
पुण्या पुण्य pos=a,g=f,c=1,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
तावत् तावत् pos=i
pos=i
वैशिष्ट्यम् वैशिष्ट्य pos=n,g=n,c=2,n=s
प्रतिपत्स्यसे प्रतिपद् pos=v,p=2,n=s,l=lrt
सु सु pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
जनार्दन जनार्दन pos=n,g=m,c=8,n=s