Original

यावदेव मनुष्याणामन्ने भावो भविष्यति ।यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ॥ ३५ ॥

Segmented

यावद् एव मनुष्याणाम् अन्ने भावो भविष्यति यथा एव अन्ने तथा तेषाम् त्वयि भावो भविष्यति

Analysis

Word Lemma Parse
यावद् यावत् pos=i
एव एव pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
अन्ने अन्न pos=n,g=n,c=7,n=s
भावो भाव pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
यथा यथा pos=i
एव एव pos=i
अन्ने अन्न pos=n,g=n,c=7,n=s
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
भावो भाव pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt