Original

न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत ।प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् ।प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा ॥ ३४ ॥

Segmented

न ते ऽपराधम् इह वै दृष्टवान् अस्मि सुव्रत प्रीतो ऽस्मि तव गोविन्द वृणु कामान् यथा ईप्सितान् प्रसन्नस्य च मे तात पश्य व्युष्टिः यथाविधा

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽपराधम् अपराध pos=n,g=m,c=2,n=s
इह इह pos=i
वै वै pos=i
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
वृणु वृ pos=v,p=2,n=s,l=lot
कामान् काम pos=n,g=m,c=2,n=p
यथा यथा pos=i
ईप्सितान् ईप्सय् pos=va,g=m,c=2,n=p,f=part
प्रसन्नस्य प्रसद् pos=va,g=m,c=6,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
व्युष्टिः व्युष्टि pos=n,g=f,c=1,n=s
यथाविधा यथाविध pos=a,g=f,c=1,n=s