Original

तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् ।तथैव पायसादिग्धः प्रसीद भगवन्निति ॥ ३२ ॥

Segmented

तम् उत्पथेन धावन्तम् अन्वधावम् द्विजोत्तमम् तथा एव पायस-आदिग्धः प्रसीद भगवन्न् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्पथेन उत्पथ pos=n,g=m,c=3,n=s
धावन्तम् धाव् pos=va,g=m,c=2,n=s,f=part
अन्वधावम् अनुधाव् pos=v,p=1,n=s,l=lan
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
पायस पायस pos=n,comp=y
आदिग्धः आदिह् pos=va,g=m,c=1,n=s,f=part
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इति इति pos=i