Original

ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः ।पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः ॥ ३१ ॥

Segmented

ततः परम-संक्रुद्धः रथात् प्रस्कन्द्य स द्विजः पदातिः उत्पथेन एव प्राधावद् दक्षिणा-मुखः

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
रथात् रथ pos=n,g=m,c=5,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
उत्पथेन उत्पथ pos=n,g=m,c=3,n=s
एव एव pos=i
प्राधावद् प्रधाव् pos=v,p=3,n=s,l=lan
दक्षिणा दक्षिणा pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s