Original

तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि ।तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् ॥ ३० ॥

Segmented

तस्मिन् व्रजति दुर्धर्षे प्रास्खलद् रुक्मिणी पथि ताम् न अमर्षयत श्रीमान् ततस् तूर्णम् अचोदयत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
व्रजति व्रज् pos=va,g=m,c=7,n=s,f=part
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
प्रास्खलद् प्रस्खल् pos=v,p=3,n=s,l=lan
रुक्मिणी रुक्मिणी pos=n,g=f,c=1,n=s
पथि पथिन् pos=n,g=,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अमर्षयत मर्षय् pos=v,p=3,n=s,l=lan
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan