Original

प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः ।किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन ।ईश्वरस्य सतस्तस्य इह चैव परत्र च ॥ ३ ॥

Segmented

प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः किम् फलम् ब्राह्मणेषु अस्ति पूजायाम् मधुसूदन ईश्वरस्य सतः तस्य इह च एव परत्र च

Analysis

Word Lemma Parse
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
परिकोपितः परिकोपय् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
पूजायाम् पूजा pos=n,g=f,c=7,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
सतः अस् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
इह इह pos=i
pos=i
एव एव pos=i
परत्र परत्र pos=i
pos=i