Original

आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् ।ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ॥ २९ ॥

Segmented

आशीविष-विषम् तीक्ष्णम् ततस् तीक्ष्णतरम् विषम् ब्रह्म-आशीविष-दग्धस्य न अस्ति कश्चिद् चिकित्सकः

Analysis

Word Lemma Parse
आशीविष आशीविष pos=n,comp=y
विषम् विष pos=n,g=n,c=1,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=1,n=s
ततस् ततस् pos=i
तीक्ष्णतरम् तीक्ष्णतर pos=a,g=n,c=1,n=s
विषम् विष pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
आशीविष आशीविष pos=n,comp=y
दग्धस्य दह् pos=va,g=m,c=6,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
चिकित्सकः चिकित्सक pos=n,g=m,c=1,n=s